YSP 2.35

ahiṁsāpratiṣṭhāyaṁ-tatsannidhau-vairatyāgaḥ | II.35 | “En la presencia de (sannidhau) aquél (tat) bien establecido en (pratiṣṭhāyaṁ) la no-violencia (ahiṁsā), la agresión (vaira) es abandonada (tyāgaḥ).” Existen varios niveles de violencia de […]

Read Article →

YSP 2.34

vitarkāḥ-hiṁsādayaḥ-kṛta-kārita-anumoditāḥ lobha-krodha-mohapūrvakāḥ mṛdu-madhya-adhimātrāḥ duḥkha-ajñāna-anantaphalāḥ iti-pratipakṣabhāvanam | II.34 | “Las inseguridades (vitarkāḥ) [que llevan a] cometer (kṛta), encargar (kārita) o dejar pasar (anumoditāḥ) la agresión (hiṁsa) y las demás (adayaḥ), [llevan […]

Read Article →