YSP 2.1
tapaḥ-svādhyāya-īśvarapraṇidhānāni kriyāyogaḥ | II.1 | “El yoga de la purificación (kriyā) [es] es esfuerzo (tapaḥ), el estudio (svādhyāya) y la entrega (īśvarapraṇidhānāni)” Supongamos que somos pobres y contamos con una […]
tapaḥ-svādhyāya-īśvarapraṇidhānāni kriyāyogaḥ | II.1 | “El yoga de la purificación (kriyā) [es] es esfuerzo (tapaḥ), el estudio (svādhyāya) y la entrega (īśvarapraṇidhānāni)” Supongamos que somos pobres y contamos con una […]
tatpratiṣedhārtham-ekatattvābhyāsaḥ | 1.32 | “[Para] contrarrestar (pratiṣedhārtham) a aquél (tat) practica un camino (ekatattvābhyāsaḥ)” pratiṣedhārtham es una palabra compuesta por propósito (artham), prati es “opuesto” y sidh es “mover”, entonces […]