YSP 2.25
tadabhāvāt-saṁyogābhāvo-hānaṁ-taddṛśeḥ kaivalyam | II.25 | “De la ausencia (abhāvāt) de esa (tat) [confusión], saṁyogaḥ deja de existir (ābhāvaḥ); liberarse (kaivalyam) de este (tat) es el objetivo (hānaṁ) del percibir (dṛśeḥ).” […]
tadabhāvāt-saṁyogābhāvo-hānaṁ-taddṛśeḥ kaivalyam | II.25 | “De la ausencia (abhāvāt) de esa (tat) [confusión], saṁyogaḥ deja de existir (ābhāvaḥ); liberarse (kaivalyam) de este (tat) es el objetivo (hānaṁ) del percibir (dṛśeḥ).” […]