tatpratiṣedhārtham-ekatattvābhyāsaḥ | 1.32 |
“[Para] contrarrestar (pratiṣedhārtham) a aquél (tat) practica un camino (ekatattvābhyāsaḥ)”
pratiṣedhārtham es una palabra compuesta por propósito (artham), prati es “opuesto” y sidh es “mover”, entonces pratiṣedha se convierte en “expulsión”.
ekatattvābhyāsaḥ se compone por eka (uno), tattva (verdad o principio) y abhyāsaḥ.