Este canto es de los mas antiguos de los vedas
agnirme vaci śritaḥ I vāg-hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll vayurme praṇe śritaḥ I prāṇo hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll suryo me cakṣuśi śritaḥ I vāg-hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll candrama me manasi śritaḥ I mano hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll diśo me śrotre śritāḥ I śrotragṃ hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll apo me retasi śritāḥ I reto hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll prthivi me śarire śritā I śariragṃ hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll oṣadhivanaspatayo me lomasu śritāḥ I lomani hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll indro me bale śritaḥ I balagṃ hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll parjanyo me murdhni śritaḥ I murdha hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll iśano me manyau śritaḥ I manyur hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll ātma me ātmani śritaḥ I ātma hṛdaye I hṛdayam mayi l ahamamṛte l amṛtambrahmaṇi ll punarma atma purarugagat l punah pranah punarakutamagat l vaiśvanaro raśmibhivavṛdhānaḥ l anthaṣṭhistha tvamṛtāsya gopāḥ ll
Que lo disfrutes y tengas lindos días!
Adrian